!! मधुराष्टकम् !!



      !! मधुराष्टकम् !!
















अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं , मधुराधिपतेरखिलं मधुरम्॥1॥


वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥2॥


वेणुर्मधुरो रेणुर्मधुरः , पाणिर्मधुरः पादौ मधुरौ।


नृत्यं मधुरं सख्यं मधुरं , मधुराधिपतेरखिलं मधुरम्॥3॥


गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरं , मधुराधिपतेरखिलं मधुरम्॥4॥


करणं मधुरं तरणं मधुरं , हरणं मधुरं रमणं मधुरम्।

वमितं मधुरं शमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥5॥


गुञ्जा मधुरा माला मधुरा , यमुना मधुरा वीची मधुरा।

सलिलं मधुरं कमलं मधुरं , मधुराधिपतेरखिलं मधुरम्॥6॥


गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरम्।

दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपतेरखिलं मधुरम्॥7॥


गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधुरं फलितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥8॥


॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.