!! मधुराष्टकम् !!
अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं , मधुराधिपतेरखिलं मधुरम्॥1॥
वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥2॥
वेणुर्मधुरो रेणुर्मधुरः , पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं , मधुराधिपतेरखिलं मधुरम्॥3॥
गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं , मधुराधिपतेरखिलं मधुरम्॥4॥
करणं मधुरं तरणं मधुरं , हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥5॥
गुञ्जा मधुरा माला मधुरा , यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं , मधुराधिपतेरखिलं मधुरम्॥6॥
गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपतेरखिलं मधुरम्॥7॥
गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥8॥
॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥
हृदयं मधुरं गमनं मधुरं , मधुराधिपतेरखिलं मधुरम्॥1॥
वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥2॥
वेणुर्मधुरो रेणुर्मधुरः , पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं , मधुराधिपतेरखिलं मधुरम्॥3॥
गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं , मधुराधिपतेरखिलं मधुरम्॥4॥
करणं मधुरं तरणं मधुरं , हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥5॥
गुञ्जा मधुरा माला मधुरा , यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं , मधुराधिपतेरखिलं मधुरम्॥6॥
गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपतेरखिलं मधुरम्॥7॥
गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥8॥
॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥