!! श्रीगणेशाष्टकम् !! , !!

 !! श्रीगणेशाष्टकम् !! 








अजं निर्मलं निर्गुणं ज्ञानरूपं

     निराकारसंसारसारं परेशम् ।

जगन्मङ्गलं विश्ववन्द्यं पवित्रं

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ १॥


प्रसन्नं सदा ब्रह्मरूपं तुरीयं

     सदैकाश्रयं प्राणिनामेकमात्रम् ।

परं नित्यमानन्दकन्दं निरीहं

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ २॥


गुरुं ज्ञानिनां योगिनां तत्त्वरूपं

     तथा प्राणिनां विघ्ननाशं गणेशम् ।

सदा मङ्गलं पार्वतीपुत्रमेकं

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ३॥


सदूर्वादलं कुङ्कुमं रक्तपुष्पं

     तथा चन्दनं सुन्दरं रक्तवस्त्रम् ।

सदा धारकं ज्ञानमूर्तिं ह्यखण्डं

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ४॥


सुसौम्यं निजं निर्विकल्पं वरेण्यं

     सुज्ञानं सुखं सत्स्वरूपं सुगम्यम् ।

सुसिद्धं मुनीशं महेशस्य पुत्रं

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ५॥


सदा ध्यायमाना गणेशञ्च देवाः

     तथा प्रार्थयन्तश्च वेदाः गणेशम् ।

गणेशाश्रये सन्ति जीवाः समस्ताः

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ६॥


प्रभुं धर्मकामार्थं मोक्षप्रदं तं

     पुनः पुत्रदं ज्ञानदं सर्वदं च ।

तथा साधकं सर्वकामप्रदञ्च

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ७॥


अहं त्वां सदा प्रार्थये भो गणेश

     प्रसन्नो भवन् सर्वदा बुद्धिनाथ ।

परं दर्शनं मां ददातु ह्यनन्त

     प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ८॥


प्रातःकाले शुचिर्भूत्वा ये पठन्ति नराः सदा ।

श्रीगणेशाष्टकं स्तोत्रं सुखदं मोक्षदं भवेत् ॥ ९॥


इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीगणेशाष्टकं सम्पूर्णम् ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.