!! नारायणाष्टकम् !!


!! श्री नारायणाष्टकम् !!










वात्सल्यादभयप्रदान-

समयादार्तिनिर्वापणा-

दौदार्यादघशोषणाद-

गणितश्रेयःपदप्रापणात्।

सेव्यः श्रीपतिरेक एव

जगतामेतेऽभवन्साक्षिणः

प्रह्लादश्च विभीषणश्च

करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥


प्रह्लादास्ति यदीश्वरो वद

हरिः सर्वत्र मे दर्शय

स्तम्भे चैवमिति

ब्रुवन्तमसुरं तत्राविरासीद्धरिः।

वक्षस्तस्य विदारयन्निजन-

खैर्वात्सल्यमापाद-

यन्नार्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥2॥


श्रीरामात्र विभीषणोऽयमनघो

रक्षोभयादागतः

सुग्रीवानय पालयैनमधुना

पौलस्त्यमेवागतम्।

इत्युक्त्वाभयमस्य

सर्वविदितं यो राघवो

दत्तवानार्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥3॥


नक्रग्रस्तपदं समुद्धतकरं

ब्रह्मादयो भो सुराः

पाल्यन्तामिति दीनवाक्यकरिणं

देवेष्वशक्तेषु यः।

मा भैषीरिति यस्य

नक्रहनने चक्रायुधः श्रीधर।

आर्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥4॥


भो कृष्णाच्युत भो कृपालय

हरे भो पाण्डवानां सखे

क्वासि क्वासि सुयोधनादपहृतां

भो रक्ष मामातुराम्।

इत्युक्तोऽक्षयवस्त्रसंभृततनुं

योऽपालयद्द्रौपदी-

मार्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥5॥


यत्पादाब्जनखोदकं त्रिजगतां

पापौघविध्वंसनं

यन्नामामृतपूरकं च

पिबतां संसारसन्तारकम्।

पाषाणोऽपि यदङ्घ्रिपद्मरजसा

शापान्मुनेर्मोचित।

आर्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥6॥


पित्रा भ्रातरमुत्तमासनगतं

चौत्तानपादिध्रुवो दृष्ट्वा

तत्सममारुरुक्षुरधृतो

मात्रावमानं गतः।

यं गत्वा शरणं यदाप

तपसा हेमाद्रिसिंहासन-

मार्तत्राणपरायणः स

भगवान्नारायणो मे गतिः॥7॥


आर्ता विषण्णाः शिथिलाश्च भीता

घोरेषु च व्याधिषु वर्तमानाः।

सङ्कीर्त्य नारायणशब्दमात्रं

विमुक्तदुःखाः सुखिनो भवन्ति॥8॥


॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.