!! श्री सूर्याष्टकम् !!



!! श्री सूर्याष्टकम् !!










आदिदेव नमस्तुभ्यं

प्रसीद मम भास्कर।

दिवाकर नमस्तुभ्यं

प्रभाकर नमोऽस्तुते॥1॥


सप्ताश्वरथमारूढं

प्रचण्डं कश्यपात्मजम्।

श्वेतपद्मधरं देवं तं

सूर्यं प्रणमाम्यहम्॥2॥


लोहितं रथमारूढं

सर्वलोकपितामहम्।

महापापहरं देवं तं

सूर्यं प्रणमाम्यहम्॥3॥


त्रैगुण्यं च महाशूरं

ब्रह्माविष्णुमहेश्वरम्।

महापापहरं देवं तं

सूर्यं प्रणमाम्यहम्॥4॥


बृंहितं तेजःपुञ्जं च

वायुमाकाशमेव च।

प्रभुं च सर्वलोकानां

तं सूर्यं प्रणमाम्यहम्॥5॥


बन्धूकपुष्पसङ्काशं

हारकुण्डलभूषितम्।

एकचक्रधरं देवं

तं सूर्यं प्रणमाम्यहम्॥6॥


तं सूर्यं जगत्कर्तारं

महातेजःप्रदीपनम्।

महापापहरं देवं

तं सूर्यं प्रणमाम्यहम्॥7॥


तं सूर्यं जगतां नाथं

ज्ञानविज्ञानमोक्षदम्।

महापापहरं देवं

तं सूर्यं प्रणमाम्यहम्॥8॥


॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.