!! श्री सरस्वती अष्टकम् !!



!! श्री सरस्वती अष्टकम् !!









॥ शतानीक उवाच ॥



महामते महाप्राज्ञ

सर्वशास्त्रविशारद।

अक्षीणकर्मबन्धस्तु

पुरुषो द्विजसत्तम॥1॥


मरणे यज्जोपेज्जाप्यं

यं च भावमनुस्मरन्।

परं पदमवाप्नोति

तन्मे ब्रूहि महामुने॥2॥


॥ शौनक उवाच ॥



इदमेव महाराज

पृष्टवांस्ते पितामहः।

भीष्मं धर्मविदां श्रेष्ठं

धर्मपुत्रो युधिष्ठिरः॥3॥


॥ युधिष्ठिर उवाच ॥



पितामह महाप्राज्ञ

सर्वशास्त्रविशारदः।

बृहस्पतिस्तुता देवी

वागीशेन महात्मना।

आत्मायं दर्शयामासं

सूर्य कोटिसमप्रभम्॥4॥


॥ सरस्वत्युवाच ॥



वरं वृणीष्व भद्रं

ते यत्ते मनसि विद्यते।


॥ बृहस्पतिरूवाच ॥


यदि मे वरदा देवि

दिव्यज्ञानं प्रयच्छ नः॥5॥


॥ देव्युवाच ॥



हन्त ते निर्मलज्ञानं

कुमतिध्वंसकारणम्।

स्तोत्रणानेन यो भक्तया

मां स्तुवन्ति मनीषिण॥6॥



॥ बृहस्पतिरूवाच ॥



लभते परमं ज्ञानं

यतपरैरपि दुर्लभम्।

प्राप्नोति पुरुषो नित्यं

महामाया प्रसादतः॥7॥



॥ सरस्वत्युवाच ॥



त्रिसन्ध्यं प्रयतो नित्यं

पठेदष्टकमुत्तमम्।

तस्य कण्ठे सदा वासं

करिष्यामि न संशयः॥8॥


॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.