!! श्री सरस्वती अष्टकम् !!
॥ शतानीक उवाच ॥
महामते महाप्राज्ञ
सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु
पुरुषो द्विजसत्तम॥1॥
मरणे यज्जोपेज्जाप्यं
यं च भावमनुस्मरन्।
परं पदमवाप्नोति
तन्मे ब्रूहि महामुने॥2॥
॥ शौनक उवाच ॥
इदमेव महाराज
पृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठं
धर्मपुत्रो युधिष्ठिरः॥3॥
॥ युधिष्ठिर उवाच ॥
पितामह महाप्राज्ञ
सर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवी
वागीशेन महात्मना।
आत्मायं दर्शयामासं
सूर्य कोटिसमप्रभम्॥4॥
॥ सरस्वत्युवाच ॥
वरं वृणीष्व भद्रं
ते यत्ते मनसि विद्यते।
॥ बृहस्पतिरूवाच ॥
यदि मे वरदा देवि
दिव्यज्ञानं प्रयच्छ नः॥5॥
॥ देव्युवाच ॥
हन्त ते निर्मलज्ञानं
कुमतिध्वंसकारणम्।
स्तोत्रणानेन यो भक्तया
मां स्तुवन्ति मनीषिण॥6॥
॥ बृहस्पतिरूवाच ॥
लभते परमं ज्ञानं
यतपरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं
महामाया प्रसादतः॥7॥
॥ सरस्वत्युवाच ॥
त्रिसन्ध्यं प्रयतो नित्यं
पठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासं
करिष्यामि न संशयः॥8॥
॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥