!! श्री दीनबन्ध्वष्टकम् !!


!! श्री दीनबन्ध्वष्टकम् !!










यस्मादिदं जगदुदेति चतुर्मुखाद्यं

यस्मिन्नवस्थितमशेषमशेषमूले।

यत्रोपयाति विलयं च समस्तमन्ते

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥


चक्रं सहस्रकरचारु करारविन्दे

गुर्वी गदा दरवरश्च विभाति यस्य।

पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥


येनोद्धृता वसुमती सलिले निमग्ना नग्ना

च पाण्डववधूः स्थगिता दुकूलैः।

संमोचितो जलचरस्य मुखाद्गजेन्द्रो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥


यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं

कोपेक्षणेन दनुजा विलयं व्रजन्ति।

भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥


गायन्ति सामकुशला यमजं मखेषु

ध्यायन्ति धीरमतयो यतयो विविक्ते।

पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥


आकाररूपगुणयोगविवर्जितोऽपि मदद

भक्तानुकम्पननिमित्तगृहीतमूर्तिः।

यः सर्वगोऽपि कृतशेषशरीरशय्यो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥


यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै

राराध्यते भवदवानलदाहशान्त्यै।

सर्वापराधमविचिन्त्य ममाखिलात्मा।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥


यन्नामकीर्तनपरः श्वपचोऽपि नूनं

हित्वाखिलं कलिमलं भुवनं पुनाति।

दग्ध्वा ममाघमखिलं करुणेक्षणेन।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥


दीनबन्ध्वष्टकं पुण्यं

ब्रह्मानन्देन भाषितम्।

यः पठेत् प्रयतो नित्यं

तस्य विष्णुः प्रसीदति॥9॥


॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.