श्री राम अष्टकम् , Shri Ram Ashtakam

!! श्री राम अष्टकम् !!




कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।

सुशोभिभालचन्दनं नमामि राममीश्वरम् ।। 1 ।।

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।

महाधनुर्विदारकं नमामि राममीश्वरम् ।। 2 ।।

स्वतातवाक्यकारिणं तपोवने विहारिणम् ।

करे सुचापधारिणं नमामि राममीश्वरम् ।। 3 ।।

कुरंगमुक्तसायकं जटायुमोक्षदायकम् ।

प्रविद्धकीशनायकं नमामि राममीश्वरम् ।। 4 ।।

प्लवंगसंगसम्मतिं निबद्धनिम्नगापतिम् ।

दशास्यवंशसंगक्षतिं नमामि राममीश्वरम् ।। 5 ।।

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।

स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ।। 6 ।।

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।

कृतास्तमोहलक्षणं नमामि राममीश्वरम् ।। 7 ।।

ह्रताखिलाचलाभरं स्वधामनीतनागरम् ।

जगत्तमोदिवाकरं नमामि राममीश्वरम् ।। 8 ।।

इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।

पठन्निरन्तरं भयं भवोद्भवं न विन्दते ।। 9 ।।

।। इति श्री राम अष्टकम सम्पूर्णम् ।।


एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.